Tuesday, October 22, 2024

shi jinapingasya netrutve chinadeshah : “asatyachintanam nishiddham” iti .

बुध शी जिनपिङ्गस्य नेतृत्वे चीनदेशः : “असत्यचिन्तनं निषिद्धम्” इति । यथा: २०२४ अक्टोबर् १५, प्रातः ११:१२ वा By: स्वेन् हौबर्ग् “That’s a pretty scary idea”: विशेषज्ञः स्टीव त्साङ्गः एकस्मिन् साक्षात्कारे व्याख्यायते यत् शी जिनपिङ्गस्य चीनस्य, ताइवानस्य, विश्वस्य च कृते काः योजनाः सन्ति। यदि भवान् ज्ञातुम् इच्छति यत् सम्भवतः विश्वस्य सर्वाधिकशक्तिशालिनः पुरुषः किं टिकं करोति तर्हि शी जिनपिङ्गस्य लेखनानि पठित्वा तस्य भाषणं श्रोतव्यम्। चीनविशेषज्ञः स्टीव त्साङ्गः एवम् मन्यते। सः स्वसहकारिणी ओलिविया चेउङ्ग इत्यनेन सह “The Political Thought of Xi Jinping” इति पुस्तके चीनीयराष्ट्रप्रमुखस्य, दलस्य च विचाराणां विश्लेषणं करोति । शी इत्यस्य विचारधारा "शी जिनपिङ्ग विचारः" इति प्रथमवारं २०१७ तमे वर्षे उल्लेखः अभवत्, ततः एकवर्षेण अनन्तरं चीनस्य संविधाने समावेशितम् । “शी जिनपिङ्ग् चीनदेशं समग्रं विश्वं च परिवर्तयितुम् इच्छति” इति त्साङ्गः एकस्मिन् साक्षात्कारे वदति । “तस्य कृते ताइवानदेशः अपि चीनस्य पुनरुत्थानस्य भागः अस्ति।” त्साङ्गमहोदय, पश्चिमे वयं “शी जिनपिङ्ग विचाराः” इति किमर्थं चिन्तयामः? शी जिनपिङ्ग् केवलं चीनदेशस्य अन्यः नेता नास्ति। सः चीनदेशं सम्पूर्णं विश्वं च मौलिकरूपेण परिवर्तयितुम् इच्छति। तस्य विचाराणां विचाराणां च वास्तविकपरिणामाः भवन्ति । “शी जिनपिङ्ग विचाराः” चीनराज्यविचारधारा इव किमपि भवन्ति । किं किं परिणामाः ? चीनदेशे सर्वेषां साम्यवादीदलस्य सदस्यः वा न वा, शी जिनपिङ्गेन किं चिन्तनीयम् इति कथ्यते। शी स्वस्य विचारधारायां जनानां मस्तिष्कं प्रक्षालितुं प्रयुङ्क्ते । यथा ते यथा इच्छति तथा चिन्तयन्ति। सः जनानां मनः स्वरूपयितुम् इच्छति। चीनदेशस्य एकस्य विचारधारायाः, एकस्य दलस्य, एकस्य नेतारस्य च अन्तर्गतं समागतं देशं, जनं च निर्मातुं शी इत्यस्य परमं लक्ष्यम् अस्ति । तथा च यदि भवान् १.४ अर्ब जनानां मध्ये एकं जनं निर्मातुम् इच्छति तर्हि ते कथं चिन्तयन्ति इति नियन्त्रणं कर्तव्यम्। क्षी इत्यस्य अधीनं गलतचिन्तनं निषिद्धम् अस्ति। व्यक्तिं प्रति प्रोफेसर स्टीव त्साङ्गः लण्डन्-नगरस्य एसओएएस-विश्वविद्यालये चीन-संस्थायाः प्रमुखः अस्ति । सः पूर्वं अन्येषु स्थानेषु आक्सफोर्ड-नगरे अध्यापनं कृतवान् । त्साङ्गस्य अद्यतनतमं प्रकाशनं “शी जिनपिङ्गस्य राजनीतिकविचारः” (ओलिविया चेउङ्ग इत्यनेन सह) आसीत् । स्टीव त्साङ्ग Steve Tsang © SOAS लण्डन विश्वविद्यालयः “शी जिनपिङ्गस्य अधीनं चीनदेशः केवलं निरङ्कुशदेशः नास्ति, सः अधिकाधिकं सर्वाधिकारवादी भवति।” किं शी स्वजनात् भीतः अस्ति ? अहो, सः अकरोत्। वस्तुतः एतत् व्यर्थम् अस्ति : शी इत्यस्य अधीनं चीनदेशः केवलं निरङ्कुशः देशः नास्ति, सः अधिकाधिकं सर्वाधिकारवादी भवति। तथापि शी नियन्त्रणं त्यक्तुं नित्यं भयेन चालितः अस्ति। न तावत् यतोहि सः मन्यते यत् अमेरिका साम्यवादीदलस्य पतनं कर्तुं शक्नोति। तस्य कृते संकटः अन्तः एव आगच्छति। अतः तस्य दृष्ट्या जनाः सम्यक् चिन्तयितुं शिक्षिताः भवेयुः – “Xi Jinping thinking” इति। एतेन सः कियत् सफलः अस्ति ? “शी जिनपिङ्ग विचारः” सर्वव्यापी अस्ति, एतादृशाः क्षेत्राणि नास्ति येषां आच्छादनं न करोति। विद्यालयेषु विश्वविद्यालयेषु च पाठ्यन्ते, चीनदेशे सर्वत्र नित्यं वर्तन्ते । परन्तु शी जिनपिङ्ग् अवश्यमेव प्रत्येकं चीनीयव्यक्तिं स्वस्य सर्वेषां विचाराणां विषये प्रत्यययितुं न शक्नोति। परन्तु तत् न प्रयोजनम्। तस्य कृते निर्णायकः बिन्दुः एकः राष्ट्रवादः अस्ति यः दलस्य नेतृत्वे समग्रं जनं एकत्र आनयति। आदर्शवाक्यस्य अनुसारं : चीनदेशीयाः महान्, विदेशिनः दुष्टाः, उइघुर् इत्यादयः अल्पसंख्याकाः समस्याग्रस्ताः यतः ते वास्तविकचीनीजनाः यथा अपेक्षितं तथा व्यवहारं न कुर्वन्ति। तथा च तत् गृह्णाति यतोहि जनसंख्यायाः प्रचण्डः बहुमतः हान चीनी अस्ति। भवान् स्वपुस्तके लिखति यत् शी जिनपिङ्ग् चीनस्य “बलवान् पुरुषः” अस्ति, परन्तु अद्यापि तानाशाहः नास्ति। चीनदेशस्य तानाशाहस्य मानदण्डः माओत्सेतुङ्गः अस्ति । माओ चीनदेशे २७ वर्षाणि यावत् शासनं कृतवान्, तेषु केचन तानाशाहः इति । सः यत् उक्तवान् तत् शेषपक्षेण कार्यान्वितुं अभवत् । ये प्रतिरोधं कृतवन्तः तेषां अत्यन्तं परिणामः अभवत् । अद्यत्वे एवम् नास्ति। शी इत्यनेन निरन्तरं स्वसन्देशान् पुनरावृत्तिः कर्तव्या इति तथ्यमेव दर्शयति यत् सर्वे यथा इच्छन्ति तथा न वर्तन्ते। अथवा “शायितः सपाटः” चालनं गृह्यताम्... ... शासनस्य आग्रहेण यथा परिश्रमं कर्तुं न अपितु कार्यजीवनस्य दबावानां प्रतिरोधं कुर्वन्ति युवानः। एषः निष्क्रियप्रतिरोधः अस्ति ! अथवा चीनदेशस्य अधिकारिणः पश्यन्तु, येषु बहवः केवलं न्यूनतमं एव कुर्वन्ति यत् तेभ्यः याचितं भवति। यतः अत्यधिकं कर्तुं सम्भवतः त्रुटिं कर्तुं च सुरक्षिततरम् अस्ति। “शी जिनपिङ्ग् केवलं माओ इव शक्तिशाली भवितुम् इच्छति इति अस्माभिः किमर्थं विश्वासः कर्तव्यः?” किं शी जिनपिङ्ग् माओ इव तानाशाहः भवितुम् इच्छति ? शी केवलं माओ इव शक्तिशाली भवितुम् इच्छति इति अस्माभिः किमर्थं विश्वासः करणीयः? सः अधिकं इच्छति, सः चीनदेशं पुनः महान् कर्तुम् इच्छति। “चीनं पुनः महान् भवतु” इति तस्य लक्ष्यम् अस्ति । शी जिनपिङ्गस्य अद्यापि बहु कार्यं वर्तते। २०४९ तमे वर्षे चीनदेशस्य उदयस्य “चीनीस्वप्नः” पूर्णः भविष्यति इति अपेक्षा अस्ति । चीनदेशः स्थापनायाः शतवर्षपर्यन्तं धनिकः, शक्तिशाली च भवेत् । यथातथम्‌। अपि च, शी जिनपिङ्ग् एकस्मिन् दिने सत्तां त्यक्ष्यति इति वयं कोऽपि संकेतः न पश्यामः। सः सम्भाव्यस्य उत्तराधिकारिणः विषये चर्चाः अपि न अनुमन्यते। budh shi jinapingasya netrutve chinadeshah : “asatyachintanam nishiddham” iti . yatha: 2024 aktobar 15, pratah 11:12 va By: sven haubarg “That’s a pretty scary idea”: visheshajnah stiv tsangah ekasmin sakshatkare vyakhyayate yat shi jinapingasya chinasya, taivanasya, vishvasya ch krute kah yojanah santi. yadi bhavan dnyatum ichati yat sambhavatah vishvasya sarvaadhikashaktishalinah purushah kim tic karoti tarhi shi jinapingasya lekhanani pathitva tasya bhashanam shrotavyam. chinavisheshajnah stiv tsangah evam manyate. sah svasahakarini olywiya cheuang ityanen sah “The Political Thought of Xi Jinping” iti pustake chiniyarashtrapramukhasya, dalasya ch vicharanam vishleshanam karoti . shi ityasya vicharadhara "shi jinaping vicharah" iti prathamvaram 2017 tame varshe ullekhah abhavat, tatah ekavarshen anantaram chinasya samvidhane samaveshitam . “shi jinaping chinadesham samagram vishvam ch parivartayitum ichati” iti tsangah ekasmin sakshatkare vadati . “tasya krute taivandeshah api chinasya punrutthanasya bhagah asti.” tsangamahodaya, paschime vayam “shi jinaping vicharah” iti kimartham chintayamah? shi jinaping kevalam chinadeshasya anyah neta nasti. sah chinadesham sampurnam vishvam ch maulikarupen parivartayitum ichati. tasya vicharanam vicharanam ch vastavikaparinamah bhavanti . “shi jinaping vicharah” chinarajyavicharadhara iv kimapi bhavanti . kim kim parinamah ? chinadeshe sarvesham samyavadidalasya sadasyah va na va, shi jinapingen kim chintaniyam iti kathyate. shi svasya vicharadharayam jananam mastishkam prakshalitum prayunkte . yatha te yatha ichati tatha chintayanti. sah jananam manah svarupayitum ichati. chinadeshasya ekasya vicharadharayah, ekasya dalasya, ekasya netarasya ch antargatam samagatam desham, janam ch nirmatum shi ityasya paramam lakshyam asti . tatha ch yadi bhavan 1.4 arb jananam madhye ekam janam nirmatum ichati tarhi te katham chintayanti iti niyantranam kartavyam. kshi ityasya adhinam galatachintanam nishiddham asti. vyaktim prati profacer stiv tsangah landan-nagarasya aceoas-vishvavidyalaye chin-sansthayah pramukhah asti . sah purvam anyeshu sthaneshu oxford-nagare adhyapanam kritvan . tsangasya adyatanatamam prakashanam “shi jinapingasya rajnitikavicharah” (olywiya cheuang ityanen sah) aasit . stiv tsang Steve Tsang © SOAS landan vishvavidyalayah “shi jinapingasya adhinam chinadeshah kevalam nirankushadeshah nasti, sah adhikaadhikam sarvaadhikaravadi bhavati.” kim shi svajanat bhitah asti ? aho, sah akrot. vastutah etat vyartham asti : shi ityasya adhinam chinadeshah kevalam nirankushah deshah nasti, sah adhikaadhikam sarvaadhikaravadi bhavati. tathapi shi niyantranam tyaktum nityam bhayen chalitah asti. na tavat yatohi sah manyate yat amerika samyavadidalasya patanam kartum shaknoti. tasya krute sankatah antah eva aagachati. atah tasya drushtya janah samyak chintayitum shikshitah bhaveyuh – “Xi Jinping thinking” iti. eten sah kiyat saphalah asti ? “shi jinaping vicharah” sarvavyapi asti, etaadrshah kshetrani nasti yesham aachadanam na karoti. vidyalayeshu vishvavidyalayeshu ch pathyante, chinadeshe sarvatra nityam vartante . parantu shi jinaping avshyamev pratyekam chiniyavyaktim svasya sarvesham vicharanam vishaye pratyayayitum na shaknoti. parantu tat na prayojanam. tasya krute nirnayakah binduh ekah rashtravadah asti yah dalasya netrutve samagram janam ekatra anayati. adarshavakyasya anusaram : chinadeshiyah mahan, videshinah dushtah, uighur ityadayah alpasankhyakah samasyagrastah yatah te vastavikachinijanah yatha apekshitam tatha vyavaharam na kurvanti. tatha ch tat grunati yatohi janasankhyayah prachandah bahumatah haan chini asti. bhavan svapustake likhati yat shi jinaping chinasya “balvan purushah” asti, parantu adyapi tanashaahah nasti. chinadeshasya tanashaahasya manadandah maotsetungah asti . mao chinadeshe 27 varshaani yavat shasanam kritvan, teshu kechan tanashaahah iti . sah yat uktavan tat sheshapakshen karyanvitum abhavat . ye pratirodham kritvantah tesham atyantam parinamah abhavat . adyatve evam nasti. shi ityanen nirantaram svasandeshan punravruttih kartavya iti tathyamev darshayati yat sarve yatha icchhanti tatha na vartante. athava “shayitah sapatah” chalanam gruhyatam... ... shasanasya aagrahen yatha parishramam kartum na apitu karyajivanasya dabavanam pratirodham kurvanti yuvanah. eshah nishkriyapratirodhah asti ! athava chinadeshasya adhikarinah pashyantu, yeshu bahavah kevalam newntamam eva kurvanti yat tebhyah yachitam bhavati. yatah atyadhikam kartum sambhavatah trutim kartum ch surakshitataram asti. “shi jinaping kevalam mao iv shaktishali bhavitum ichati iti asmabhih kimartham vishvasah kartavyah?” kim shi jinaping mao iv tanashaahah bhavitum ichati ? shi kevalam mao iv shaktishali bhavitum ichati iti asmabhih kimartham vishvasah karaniyah? sah adhikam ichati, sah chinadesham punah mahan kartum ichati. “chinam punah mahan bhavatu” iti tasya lakshyam asti . shi jinapingasya adyapi bahu karyam vartate. 2049 tame varshe chinadeshasya udayasya “chinisvapnah” purnah bhavishyati iti apeksha asti . chinadeshah sthapanayah shatavarshaparyantam dhanikah, shaktishali ch bhavet . yathatatham. api ch, shi jinaping ekasmin dine sattam tyakshyati iti vayam ko̕pi sanketah na pashyamah. sah sambhavyasya uttaradhikarinah vishaye charchah api na anumanyate.