Wednesday, October 16, 2024

utarkoriya - nutanayuddhasya khatara asti va ? “nunamev bhayankarah vipattih” .

पश्चिमः उत्तरकोरिया - नूतनयुद्धस्य खतरा अस्ति वा ? “नूनमेव भयंकरः विपत्तिः” । हेनरिक जोनाथन जिन् इत्यस्य लेखः • ४ घण्टाः • २ मिनिट् पठनसमयः २०२४ तमः वर्षः युद्धेन, दुःखेन च चिह्नितः भविष्यति । युक्रेनदेशे ९५० दिवसाभ्यधिकं यावत् युद्धं प्रचलति, इजरायल्देशे हमास-नरसंहारः अपि अतीतः । इदानीं दक्षिणकोरिया-उत्तरकोरियायोः मध्ये अन्यः संघर्षः वर्धमानः अस्ति । किम जोङ्ग-उन् इत्यस्य क्षेत्रे आक्रमणं कृतवन्तः इति कथिताः ड्रोन्-विमानाः इति ट्रिगरः इति कथ्यते । उत्तरकोरिया-दक्षिणकोरियायोः मध्ये तनावाः दशकशः पूर्वं भवन्ति । कोरियाद्वीपसमूहे सत्ताविवादे एव ध्यानं दत्तम् अस्ति । द्वितीयविश्वयुद्धस्य अन्त्यपर्यन्तं एतत् जापानी-उपनिवेशसाम्राज्यस्य भागः आसीत् । १९४५ तमे वर्षे सेप्टेम्बर्-मासस्य २ दिनाङ्के यदा जापानीसाम्राज्यं आत्मसमर्पणं कृतवान् तदा कब्जाकृतः कोरियादेशः द्विधा विभक्तः । उत्तरदिशि सोवियतसङ्घेन दक्षिणदिशि अमेरिकादेशेन च अस्य देशस्य कब्जा आसीत् । उत्तरकोरिया : “गम्भीरसैन्यप्रहारः” अन्तरिमसमाधानस्य परिणामः वर्षत्रयानन्तरं घटकराज्यानां स्थापना अभवत् : कोरियागणराज्यस्य (उत्तरकोरिया) कोरियागणराज्यस्य (दक्षिणकोरिया) च ततः परं राज्यानां मध्ये २५० किलोमीटर् दीर्घा सीमारेखा अस्ति । अस्य विस्तारः चतुर्किलोमीटर् अस्ति, अयं निसैन्यक्षेत्रः (DMZ) इति प्रसिद्धः अस्ति । परन्तु विश्वस्य बृहत्तमा सैन्यसन्निधियुक्तेषु क्षेत्रेषु अयं अन्यतमः अस्ति । राज्यानि परस्परं न स्वीकुर्वन्ति, आधिकारिकतया युद्धे च सन्ति । तस्य प्रेरणा १९५० तमे वर्षे कोरियायुद्धम् आसीत्, यस्मिन् उत्तरकोरियादेशस्य सैनिकाः दक्षिणे आक्रमणं कृतवन्तः । १९५३ तमे वर्षे संयुक्तराष्ट्रसङ्घैः, चीनैः, उत्तरकोरियाभिः च हस्ताक्षरिते युद्धविरामसम्झौते दक्षिणकोरियादेशेन हस्ताक्षरं न कृतम् । इदानीं पुनः संघर्षः तापितः अस्ति यतोहि उत्तरकोरिया दक्षिणकोरियादेशे आरोपयति यत् सः अक्टोबर्-मासस्य ३, ९, १० च दिनाङ्केषु स्वस्य क्षेत्रे प्रचार-ड्रोन् प्रेषयति इति। एते उत्तरकोरियाराजधानी प्योङ्गयाङ्गस्य वायुक्षेत्रे आविष्कृताः स्यात्। दक्षिणकोरियादेशेन एतस्य घटनायाः पुष्टिः न कृता । शासकस्य किम जोङ्ग-उन् इत्यस्य शक्तिशालिनी भगिनी किम यो जोङ्ग् इत्ययं समीपस्थदेशाय धमकीम् अयच्छत् । यदि पुनः ड्रोन् आविष्कृतः स्यात् तर्हि “निश्चयेन घोरं विनाशं जनयिष्यति” । ड्रोन्-यानानि प्रचारपत्राणि पातितवन्तः । किम यो जङ्गस्य कृते दक्षिणकोरियादेशः एतस्य घटनायाः पुष्टिं कर्तुम् इच्छति इति तथ्यं “सैन्यगुण्डानां” स्वीकारस्य सदृशम् अस्ति । उत्तरकोरियादेशस्य केसीएनए-समाचारसंस्थायाः सूचना अस्ति यत् पत्रिकाः "प्रकोपपूर्णाः अफवाः, कचरा च" पूर्णाः सन्ति । “अन्तर्राष्ट्रीयनियमस्य इच्छया उल्लङ्घनम्, गम्भीरं सैन्यप्रहारं च” आसीत् । paschimah utarkoriya - nutanayuddhasya khatara asti va ? “nunamev bhayankarah vipattih” . henarik jonathan jin ityasya lekhah • 4 ghantah • 2 minit pathanasamayah 2024 tamah varshah yuddhen, duhkhen ch chinitah bhavishyati . yukrenadeshe 950 divsabhyadhikam yavat yuddham prachalati, israyaldeshe hamas-narasanharah api atitah . idanim dakshinakoriya-utarkoriyayoh madhye anyah sangharshah vardhamanah asti . kim jong-un ityasya kshetre akramanam kritvantah iti kathitah dron-vimanah iti trigarah iti kathyate . utarkoriya-dakshinakoriyayoh madhye tanavaah dashakashah purvam bhavanti . koriyadvipasamuhe sattavivade eva dhyanam dattam asti . dvitiyavishvayuddhasya antyaparyantam etat japani-upniveshasamrajyasya bhagah aasit . 1945 tame varshe septembar-masasya 2 dinaanke yada japanisamrajyam aatmasamarpanam kritvan tada kabjaakrutah koriyadeshah dvidha vibhaktah . uttaradishi soviyatasanghen dakshinadishi amerikadeshen ch asya deshasya kabja aasit . utarkoriya : “gambhirasainyapraharah” antarimasamadhanasya parinamah varshatrayanantaram gkarajyanam sthapana abhavat : koriyaganrajyasya (utarkoriya) koriyaganrajyasya (dakshinakoriya) ch tatah param rajyanam madhye 250 kilometar dirgha simarekha asti . asya vistarah chaturkilometar asti, ayam nisainyakshetrah (DMZ) iti prasiddhah asti . parantu vishvasya bruhattama sainyasannidhiyukteshu kshetreshu ayam anyatamah asti . rajyani parasparam na svikurvanti, aadhikarikataya yuddhe ch santi . tasya prerana 1950 tame varshe koriyayuddham aasit, yasmin utarkoriyadeshasya sainikah dakshine akramanam kritvantah . 1953 tame varshe sanyuktarashtrasanghaih, chinaih, utarkoriyabhih ch hastaaksharite yuddhaviramasamjhote dakshinakoriyadeshen hastaaksharam na krutam . idanim punah sangharshah tapitah asti yatohi utarkoriya dakshinakoriyadeshe aaropayati yat sah aktobar-masasya 3, 9, 10 ch dinaankeshu svasya kshetre prachar-dron preshayati iti. ete utarkoriyaarajdhani pyongayaangasya vayukshetre aavishkrutah syat. dakshinakoriyadeshen etasya ghatnayah pushtih na kruta . shasakasya kim jong-un ityasya shaktishalini bhagini kim yo jong ityayam samipasthadeshay dhamakim ayachat . yadi punah dron aavishkrutah syat tarhi “nischayen ghoram vinasham janayishyati” . dron-yanani pracharapatrani patitavantah . kim yo jangasya krute dakshinakoriyadeshah etasya ghatnayah pushtim kartum ichati iti tathyam “sainyagundaanam” svikarasya sadrsham asti . utarkoriyadeshasya cacna-samacharasansthayah suchana asti yat patrikah "prakopapurnah aphavaah, kachara ch" purnah santi . “antarrashtriyaniyamasya icchhaya ullanghanam, gambhiram sainyapraharam ch” aasit .