Betty MacDonald Fan Club. Join fans of the beloved writer Betty MacDonald (1907-58). The original Betty MacDonald Fan Club and literary Society. Welcome to Betty MacDonald Fan Club and Betty MacDonald Society - the official Betty MacDonald Fan Club Website with members in 40 countries. Betty MacDonald, the author of The Egg and I and the Mrs. Piggle-Wiggle Series is beloved all over the world. Don't miss Wolfgang Hampel's Betty MacDonald biography and his very witty interviews on CD and DVD!
Thursday, June 22, 2023
ठोकनाशब्देषु एकाग्रता : "टाइटन्" पनडुब्बी रक्षितुं शक्यते वा?
euronews इति पत्रिका
ठोकनाशब्देषु एकाग्रता : "टाइटन्" पनडुब्बी रक्षितुं शक्यते वा?
Euronews द्वारा लेख • 1 घण्टा पूर्व
उद्धारकार्यं पूर्णतया प्रचलति
अटलाण्टिकसागरे टाइटन् डुबकीयानस्य अन्तर्धानस्य त्रयः दिवसाधिकाः अनन्तरं लापतानां साहसिकानाम् उद्धारस्य आशाः न्यूनाः भवन्ति । अस्मिन् गुरुवासरे प्रातः यावत् जहाजे स्थितानां पञ्चानां जनानां प्राणवायुः पर्याप्तः इति ते अवदन् - यदि "टाइटन्" अद्यापि सर्वथा अक्षुण्णः अस्ति।
अमेरिकीतटरक्षकदलस्य नेतृत्वे उद्धारदलानि अद्यापि कार्यरताः सन्ति। अमेरिकी तट रक्षकस्य अन्वेषणसमन्वयकः जेमी फ्रेडरिकः अवदत् यत् अन्वेषण-उद्धार-कार्यक्रमे "आशावादी आशावान् च" एव तिष्ठेत्, "तत् कार्यवाही कदा समाप्तं भविष्यति " इति चर्चायां सः न प्रवृत्तः इति च अवदत्
बुधवासरे उद्धारदलानि तस्मिन् क्षेत्रे केन्द्रीकृतवन्तः यत्र पूर्वं ठोकनचिह्नानि अभिलेखितानि आसन्। अमेरिकीसरकारस्य आन्तरिकज्ञापनपत्रानुसारं समये समये ध्वनयः दृश्यन्ते स्म । शब्दैः आवासिभिः सह डुबकीयानं अन्वेष्टुं शक्यते इति आशाः प्रेरिताः आसन् ।
अभिलेखिताः ध्वनयः कुतः आगच्छन्ति ?
अमेरिकीविशेषज्ञस्य मते, ये शब्दाः ठोकन्ति इति व्याख्याताः, तेषां बहवः कारणानि भवितुम् अर्हन्ति । यथा, समुद्रविज्ञानप्रणालीप्रयोगशालायाः कार्ल हार्ट्स्फील्ड् इत्यनेन उक्तं यत् तस्य अनुभवात् जैविकपदार्थैः निर्मिताः ध्वनयः सन्ति "यत् मनुष्यैः निर्मितस्य अप्रशिक्षितकर्णध्वनिं प्रति"
अन्वेषणक्षेत्रे स्थितेभ्यः जहाजेभ्यः अपि ते आगन्तुं शक्नुवन्ति स्म । अमेरिकी नौसेनायाः सेवानिवृत्तः कप्तानः डेविड् मार्केट् इत्यस्य मते एते अभिलेखाः न्यूनातिन्यूनं किञ्चित् आशां प्रददति । नियमितरूपेण ठोकना केवलं तादृशः कोलाहलः एव यत् कैदिनः जीविताः इति संकेतं दातुं कुर्वन्ति इति सः बीबीसी-सञ्चारमाध्यमेन अवदत्।
रविवासरे पनडुब्ब्याः सम्पर्कः भग्नः अभवत्
वायुतः जहाजैः च अन्वेषणं अधिकं तीव्रं जातम् । गुरुवासरे रात्रौ (CEST) गोताखोरीरोबोट् सहितं फ्रांसदेशस्य विशेषजहाजं अपेक्षितम् आसीत्। कनाडादेशस्य "HMCS Glace Bay" इति जहाजे विसंपीडनकक्षः, चिकित्साकर्मचारिणः च सन्ति, सः अपि विशालस्य अन्वेषणक्षेत्रस्य मार्गे आसीत् । येषां गोताखोराणां दुर्घटना अभवत् तेषां स्थायिक्षतिनिवारणाय उद्धारितस्य शीघ्रमेव एतादृशकक्षे प्रवेशः करणीयः । अमेरिकी-नौसेना "फाडोस्" इति जहाज-उत्थापन-प्रणालीं प्रेषितवती ।
रविवासरस्य प्रातःकाले स्थानीयसमयात् एव डुबकीयानं अदृश्यम् अस्ति। "टाइटन" १९१२ तमे वर्षे डुबितस्य विलासपूर्णस्य जहाजस्य "टाइटैनिक" इत्यस्य भग्नावशेषस्य मार्गे पञ्चभिः जनाभिः सह जहाजे आसीत्, यस्य भग्नावशेषः प्रायः ३८०० मीटर् गभीरे अस्ति गोताखोरी आरम्भस्य प्रायः एकघण्टा ४५ निमेषेभ्यः अनन्तरं मातृजहाजेन "पोलर प्रिन्स्" इत्यनेन सह सम्पर्कः नष्टः अभवत् ।