Betty MacDonald Fan Club. Join fans of the beloved writer Betty MacDonald (1907-58). The original Betty MacDonald Fan Club and literary Society. Welcome to Betty MacDonald Fan Club and Betty MacDonald Society - the official Betty MacDonald Fan Club Website with members in 40 countries. Betty MacDonald, the author of The Egg and I and the Mrs. Piggle-Wiggle Series is beloved all over the world. Don't miss Wolfgang Hampel's Betty MacDonald biography and his very witty interviews on CD and DVD!
Friday, December 30, 2022
शोकग्रस्ताः फुटबॉल-प्रेमिणः : ब्राजील्-देशः फुटबॉल-प्रतिष्ठा पेले-इत्यस्य हानिम् अकरोत्
शोकग्रस्ताः फुटबॉल-प्रेमिणः : ब्राजील्-देशः फुटबॉल-प्रतिष्ठा पेले-इत्यस्य हानिम् अकरोत्
Euronews द्वारा लेख • 5 hrs ago
फुटबॉल-क्रीडायाः प्रतिष्ठितस्य पेले-इत्यस्य हानिः इति प्रशंसकाः शोकं कुर्वन्ति । केचन साओ पाउलोनगरस्य अल्बर्ट् आइन्स्टाइन-चिकित्सालये बहिः एकत्रिताः आसन्, यत्र गुरुवासरे ब्राजीलदेशस्य ८२ वर्षे मृतः । पेले, यस्य वास्तविकं नाम एड्सन् अरेन्टेस् डो नास्सिमेण्टो इति, सः सर्वकालिकस्य महान् फुटबॉलक्रीडकः इति बहुभिः मन्यते, अपि च सः एकमात्रः खिलाडी अस्ति यः विश्वकपत्रयं जित्वा अस्ति
यदा सः स्वक्लबसन्तोस् इत्यनेन सह वा राष्ट्रियदलेन सह अन्यदेशेषु गच्छति स्म तदा सः प्रायः "द किङ्ग्" इति उपनामस्य अनुकूलः महिमा इव स्वागतं प्राप्नोति स्म । सः यूरोपीयक्लबानां प्रस्तावान् बहुवारं अङ्गीकृतवान् । स्वस्य करियरस्य वास्तविकसमाप्तेः अनन्तरं न्यूयॉर्कतः कोस्मोस् इति क्रीडासङ्घस्य सह अमेरिकादेशे अन्यत् लाभप्रदं सम्मानस्य गोदं कृतवान् ।
फुटबॉल-बूटं लम्बयित्वा अपि पेले जनसमूहस्य दृष्टौ एव अभवत् । सः चलच्चित्रनटः गायकः च इति रूपेण उद्भूतः, १९९५ तः १९९८ पर्यन्तं ब्राजीलस्य क्रीडामन्त्री आसीत् ।
पेले इत्यस्य आलोचनं बहुवारं कृतम्
वीरपदवीं प्राप्य अपि ब्राजील्देशे केभ्यः अपि तस्य आलोचनं बहुवारं कृतम् । देशस्य जातिवादादिसामाजिकसमस्यानां विषये ध्यानं आकर्षयितुं स्वस्य मञ्चस्य उपयोगं न करोति इति तेषां उपरि आरोपः कृतः । १९६४ तः १९८५ पर्यन्तं सैन्यशासनकाले अपि पेले सर्वकारस्य समीपस्थः इति मन्यते स्म ।
बहवः पेले-समर्थकाः शोकं कुर्वन्ति यत् “मम कृते ब्राजील्-देशः स्वस्य इतिहासस्य भागं, आख्यायिकां, नष्टं कुर्वन् अस्ति । अतीव दुःखदम्" इति एकः प्रशंसकः तस्य भावनां वर्णयति - "प्रथमं वयं विश्वकपं हारितवन्तः अधुना च अस्माकं फुटबॉल-राजा । परन्तु जीवनं गच्छति, तस्य विषये वयं किमपि कर्तुं न शक्नुमः, ईश्वरस्य हस्ते एव अस्ति।”
अन्यस्य प्रशंसकस्य कृते एषा आख्यायिका जीवति यत् "फुटबॉलं गन्तव्यं, तत् स्थगितुं न शक्नोति।" तस्य स्मृतिः अग्रे गच्छति। पेले न मृतः, एड्सनः मृतः। पेले जीवति, अस्माकं कृते अत्र, सर्वेषां कृते। जीवति स नित्योऽमरः” इति ।
गतकेषु वर्षेषु रोगेन चिह्निताः सन्ति
अधुना एव सार्वजनिकरूपेण दुर्लभाः अभवन्, पेले प्रायः पदयात्री वा चक्रचालकस्य वा उपयोगं करोति स्म । अन्तिमेषु वर्षेषु सः वृक्कसमस्या, बृहदान्त्रकर्क्कटः इत्यादिभिः स्वास्थ्यसमस्याभिः सह संघर्षं कृतवान् । २०२१ तमस्य वर्षस्य सेप्टेम्बरमासे तस्य कर्करोगस्य शल्यक्रिया कृता ततः चिकित्सालये रसायनचिकित्सा कृता । ततः तस्य पुत्री फोटो, भावुकसन्देशान् च प्रेषितवती ।